A 393-28 Rāmakṛṣṇavilomakāvya

Manuscript culture infobox

Filmed in: A 393/28
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 27.7 x 8.9 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3359
Remarks:

Reel No. A 393/28

Title Rāmakṛṣṇavilomakāvya

Author Daivajña Sūryakavi

Remarks with an auto-commentary

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete and damaged

Size 27.7 x 8.9 cm

Folios 26

Lines per Folio 7-8

Foliation figures in the upper left and lower right margins of the verso

Marginal Title vi kā

Place of Deposit NAK

Accession No. 5-3359

Manuscript Features

The foliation is incorrect.

Excerpts

Beginning

[Ṭīkāṃśa]

śrīgaṇeśāya namaḥ || ||

śrīmanmaṃga[[la]]mūrtim ārtiśamanaṃ natvā viditvā tataḥ
śabde(!)brahmamanorama(!) sugaka(!)jñānādhirājātmajaḥ |
yagdraṃthādhyayanair vineya ivahopy ācāryacaryyām agāt
sohaṃ kavi(!)vilomaracanākānyaṃ karomy adbhutaṃ (fol. 1v1-2)

[Mūlāṃśa]

śrītaṃbhūtāmuktim(!) udārahāsaṃ vaṃde yato bhavyabhavaṃ dayāśrīḥ |
śrīyādavaṃ bhavyabhato(!)devaṃ saṃhāradānuktim(!) utāsubhūtam || 1 || (fol. 2v2-3)

End

vāyujo numate neme saṃgrāme ravito hni vaḥ ||
vahnito virame grāsaṃ mene te manujo yuvā || 33 || (fol. 17r5-6)

[Ṭīkāṃśa]

atha sapivārasya(!) tārakabrahmaṇi samāveśo bhūd ity āha ripuḥ śrīrūcātārake āpa ripuḥ rāvaṇaḥ śrīrucā śrīmokṣalakṣmīs tasyā rūka(!) dīptiḥ prakāśas tenety arthaḥ || kiṃbhūtadāsasutānvitaḥ dāsāḥ kuṃbhakarṇādaya(!) sutā iṃdrajidādayas te sarve pi tārakaṃ prāptā ity arthaḥ || kṛṣṇapakṣe tu sadācāraṃ (fol. 18v6-8)

Microfilm Details

Reel No. A 393/28

Date of Filming 14-07-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-10-2003