A 393-28 Rāmakṛṣṇavilomakāvya
Manuscript culture infobox
Filmed in: A 393/28
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 27.7 x 8.9 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3359
Remarks:
Reel No. A 393/28
Title Rāmakṛṣṇavilomakāvya
Author Daivajña Sūryakavi
Remarks with an auto-commentary
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete and damaged
Size 27.7 x 8.9 cm
Folios 26
Lines per Folio 7-8
Foliation figures in the upper left and lower right margins of the verso
Marginal Title vi kā
Place of Deposit NAK
Accession No. 5-3359
Manuscript Features
The foliation is incorrect.
Excerpts
Beginning
[Ṭīkāṃśa]
śrīgaṇeśāya namaḥ || ||
śrīmanmaṃga[[la]]mūrtim ārtiśamanaṃ natvā viditvā tataḥ
śabde(!)brahmamanorama(!) sugaka(!)jñānādhirājātmajaḥ |
yagdraṃthādhyayanair vineya ivahopy ācāryacaryyām agāt
sohaṃ kavi(!)vilomaracanākānyaṃ karomy adbhutaṃ (fol. 1v1-2)
[Mūlāṃśa]
śrītaṃbhūtāmuktim(!) udārahāsaṃ vaṃde yato bhavyabhavaṃ dayāśrīḥ |
śrīyādavaṃ bhavyabhato(!)devaṃ saṃhāradānuktim(!) utāsubhūtam || 1 || (fol. 2v2-3)
End
vāyujo numate neme saṃgrāme ravito hni vaḥ ||
vahnito virame grāsaṃ mene te manujo yuvā || 33 || (fol. 17r5-6)
[Ṭīkāṃśa]
atha sapivārasya(!) tārakabrahmaṇi samāveśo bhūd ity āha ripuḥ śrīrūcātārake āpa ripuḥ rāvaṇaḥ śrīrucā śrīmokṣalakṣmīs tasyā rūka(!) dīptiḥ prakāśas tenety arthaḥ || kiṃbhūtadāsasutānvitaḥ dāsāḥ kuṃbhakarṇādaya(!) sutā iṃdrajidādayas te sarve pi tārakaṃ prāptā ity arthaḥ || kṛṣṇapakṣe tu sadācāraṃ (fol. 18v6-8)
Microfilm Details
Reel No. A 393/28
Date of Filming 14-07-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 25-10-2003